Achyutam keshavam lyrics

Poetry : Adi Shankaracharya
Language: Sanskrit

अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचंद्रं भजे ॥

अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दजं सन्दधे ॥२॥

विष्णवे जिष्णवे शाङ्खिने चक्रिणे
रुक्मिणिरागिणे जानकीजानये ।
बल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने वंशिने ते नमः ॥३॥

कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक ॥४॥

राक्षसक्षोभितः सीतया शोभितो
दण्डकारण्यभूपुण्यताकारणः ।
लक्ष्मणेनान्वितो वानरौः सेवितो_
ऽगस्तसम्पूजितो राघव पातु माम् ॥५॥

धेनुकारिष्टकानिष्टकृद्द्वेषिहा
केशिहा कंसहृद्वंशिकावादकः ।
पूतनाकोपकःसूरजाखेलनो
बालगोपालकः पातु मां सर्वदा ॥६॥

विद्युदुद्योतवत्प्रस्फुरद्वाससं
प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोरःस्थलं
लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥७॥

कुञ्चितैः कुन्तलैर्भ्राजमानाननं
रत्नमौलिं लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं श्यामलं तं भजे ॥८॥

अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुन्दरं कर्तृविश्वम्भरस्तस्य
वश्यो हरिर्जायते सत्वरम् ॥९॥

Radhe Krishna

Hindi Meaning

Achyutam Keshavam Krishna Damodaram
Rama Naraynam Janaki Vallabham
Kaun Kehta Hai Bhagvan Aate Nahi
Tum Meera Ke Jaise Bulate Nahi
Achyutam Keshavam Krishna Damodaram
Rama Naraynam Janakivallabham
Kaun Kehta Hai Bhagvan Khaate Nahi
Ber Shabri Ke Jaise Khilate Nahi
Achyutam Keshavam Krishna Damodaram
Rama Naraynam Janaki Vallabham
Kaun Kehta Hai Bhagvan Sote Nahi
Maa Yashoda Ke Jaise Sulate Nahin
Achyutam Keshavam Krishna Damodaram
Rama Naraynam Janaki Vallabham
Kaun Kehta Hai Bhagvan Nachthe Nahi
Gopiyo Ki Tarah Tum Nachathae Nahi
Achyutam Keshavam Krishna Damodaram,
Rama Naraynam Janaki Vallabham,
Achyutam Keshavam Krishna Damodaram,
Rama Naraynam Janaki Vallabham,
Rama Naraynam Janaki Vallabham

Other popular Song lyrics links.....

5 Responses

Leave a Reply

Your email address will not be published. Required fields are marked *